A 184-3 Kāmakalāvivaraṇa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 184/3
Title: Kāmakalāvivaraṇa
Dimensions: 23 x 9 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5182
Remarks:
Reel No. A 184-3 Inventory No. 29858
Title Kāmakalāvivaraṇa
Remarks Assigned to the Śrīhaṃśapārameśvaratantra
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 23.7 x 9.7 cm
Folios 4
Lines per Folio 6–7
Foliation figures on the verso, in the uppe rleft-hand margin under the marginal title śu.da. and in the upper right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 5/5182
Manuscript Features
Excerpts
Beginning
svasti śrīgaṇeśāya namaḥ || ||
oṃ śrīpārvaty uvāca ||
kathaṃ kāmakalā nāma vikhyātaṃ bhuvanatraye ||
tat te (2) haṃ śrotum icchāmi maṃtrāṇāṃ hitakāmyayā || 1 ||
śrīśaṃkara uvāca ||
ekadāhaṃ viśālākṣi meror uttara(3)diksthita (!) ||
dhāraṇāsaṃmukhobhūtvā nirvikalpaḥ sthitaḥ priye || 2 ||
tasya me dhyānasaṃsthasya varṣāṇāṃ śatakaṃ (4) gatam ||
naiva siddhā mahādevī (!) manonayananaṃdinī (!) || 3 || (fol. 1v1–4)
End
etat kā(4)makalādhyānaṃ sarvataṃtreṣu gopitam ||
aviditvā tu yo maṃtrī maṃtraṃ bhajāti mūḍhadhīḥ || 39 ||
na tat phalam avāpnoti (5) tasmād jñeyaṃ guror mukhāt ||
etad jñātvā prayogāṃś ca kuryād yatnaparo budhaḥ || 40 ||
dhyātvā kāmakalāṃ pūrvaṃ pra(6)yogān kartum arhasi ||
anyathā naiva siddhi (!) syāt kalpāṃtara śarair api || 41 || (fol. 4r3–6)
Colophon
iti śrīhaṃsapārameśvarasarvataṃtrottame (7) madhyamaṣaṃ(!)ḍe kāmakalāvivaraṇaṃ nāma caturthollāsaḥ || iti kāmakalāpariche(!)daḥ || śubhaṃ bhūyāt || ❁ || (fol. 4r6–7)
Microfilm Details
Reel No. A 184/3
Date of Filming 20-10-1971
Exposures 6
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 15-08-2007
Bibliography