A 184-3 Kāmakalāvivaraṇa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 184/3
Title: Kāmakalāvivaraṇa
Dimensions: 23 x 9 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5182
Remarks:


Reel No. A 184-3 Inventory No. 29858

Title Kāmakalāvivaraṇa

Remarks Assigned to the Śrīhaṃśapārameśvaratantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.7 x 9.7 cm

Folios 4

Lines per Folio 6–7

Foliation figures on the verso, in the uppe rleft-hand margin under the marginal title śu.da. and in the upper right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 5/5182

Manuscript Features

Excerpts

Beginning

svasti śrīgaṇeśāya namaḥ || ||

oṃ śrīpārvaty uvāca ||

kathaṃ kāmakalā nāma vikhyātaṃ bhuvanatraye ||

tat te (2) haṃ śrotum icchāmi maṃtrāṇāṃ hitakāmyayā || 1 ||

śrīśaṃkara uvāca ||

ekadāhaṃ viśālākṣi meror uttara(3)diksthita (!) ||

dhāraṇāsaṃmukhobhūtvā nirvikalpaḥ sthitaḥ priye || 2 ||

tasya me dhyānasaṃsthasya varṣāṇāṃ śatakaṃ (4) gatam ||

naiva siddhā mahādevī (!) manonayananaṃdinī (!) || 3 || (fol. 1v1–4)

End

etat kā(4)makalādhyānaṃ sarvataṃtreṣu gopitam ||

aviditvā tu yo maṃtrī maṃtraṃ bhajāti mūḍhadhīḥ || 39 ||

na tat phalam avāpnoti (5) tasmād jñeyaṃ guror mukhāt ||

etad jñātvā prayogāṃś ca kuryād yatnaparo budhaḥ || 40 ||

dhyātvā kāmakalāṃ pūrvaṃ pra(6)yogān kartum arhasi ||

anyathā naiva siddhi (!) syāt kalpāṃtara śarair api || 41 || (fol. 4r3–6)

Colophon

iti śrīhaṃsapārameśvarasarvataṃtrottame (7) madhyamaṣaṃ(!)ḍe kāmakalāvivaraṇaṃ nāma caturthollāsaḥ || iti kāmakalāpariche(!)daḥ || śubhaṃ bhūyāt || ❁ || (fol. 4r6–7)

Microfilm Details

Reel No. A 184/3

Date of Filming 20-10-1971

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 15-08-2007

Bibliography